Sanskrit tools

Sanskrit declension


Declension of कर्मदुष्टा karmaduṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मदुष्टा karmaduṣṭā
कर्मदुष्टे karmaduṣṭe
कर्मदुष्टाः karmaduṣṭāḥ
Vocative कर्मदुष्टे karmaduṣṭe
कर्मदुष्टे karmaduṣṭe
कर्मदुष्टाः karmaduṣṭāḥ
Accusative कर्मदुष्टाम् karmaduṣṭām
कर्मदुष्टे karmaduṣṭe
कर्मदुष्टाः karmaduṣṭāḥ
Instrumental कर्मदुष्टया karmaduṣṭayā
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टाभिः karmaduṣṭābhiḥ
Dative कर्मदुष्टायै karmaduṣṭāyai
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टाभ्यः karmaduṣṭābhyaḥ
Ablative कर्मदुष्टायाः karmaduṣṭāyāḥ
कर्मदुष्टाभ्याम् karmaduṣṭābhyām
कर्मदुष्टाभ्यः karmaduṣṭābhyaḥ
Genitive कर्मदुष्टायाः karmaduṣṭāyāḥ
कर्मदुष्टयोः karmaduṣṭayoḥ
कर्मदुष्टानाम् karmaduṣṭānām
Locative कर्मदुष्टायाम् karmaduṣṭāyām
कर्मदुष्टयोः karmaduṣṭayoḥ
कर्मदुष्टासु karmaduṣṭāsu