| Singular | Dual | Plural |
Nominative |
कर्मध्वंसः
karmadhvaṁsaḥ
|
कर्मध्वंसौ
karmadhvaṁsau
|
कर्मध्वंसाः
karmadhvaṁsāḥ
|
Vocative |
कर्मध्वंस
karmadhvaṁsa
|
कर्मध्वंसौ
karmadhvaṁsau
|
कर्मध्वंसाः
karmadhvaṁsāḥ
|
Accusative |
कर्मध्वंसम्
karmadhvaṁsam
|
कर्मध्वंसौ
karmadhvaṁsau
|
कर्मध्वंसान्
karmadhvaṁsān
|
Instrumental |
कर्मध्वंसेन
karmadhvaṁsena
|
कर्मध्वंसाभ्याम्
karmadhvaṁsābhyām
|
कर्मध्वंसैः
karmadhvaṁsaiḥ
|
Dative |
कर्मध्वंसाय
karmadhvaṁsāya
|
कर्मध्वंसाभ्याम्
karmadhvaṁsābhyām
|
कर्मध्वंसेभ्यः
karmadhvaṁsebhyaḥ
|
Ablative |
कर्मध्वंसात्
karmadhvaṁsāt
|
कर्मध्वंसाभ्याम्
karmadhvaṁsābhyām
|
कर्मध्वंसेभ्यः
karmadhvaṁsebhyaḥ
|
Genitive |
कर्मध्वंसस्य
karmadhvaṁsasya
|
कर्मध्वंसयोः
karmadhvaṁsayoḥ
|
कर्मध्वंसानाम्
karmadhvaṁsānām
|
Locative |
कर्मध्वंसे
karmadhvaṁse
|
कर्मध्वंसयोः
karmadhvaṁsayoḥ
|
कर्मध्वंसेषु
karmadhvaṁseṣu
|