Sanskrit tools

Sanskrit declension


Declension of कर्मनिष्ठा karmaniṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मनिष्ठा karmaniṣṭhā
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठाः karmaniṣṭhāḥ
Vocative कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठाः karmaniṣṭhāḥ
Accusative कर्मनिष्ठाम् karmaniṣṭhām
कर्मनिष्ठे karmaniṣṭhe
कर्मनिष्ठाः karmaniṣṭhāḥ
Instrumental कर्मनिष्ठया karmaniṣṭhayā
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठाभिः karmaniṣṭhābhiḥ
Dative कर्मनिष्ठायै karmaniṣṭhāyai
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठाभ्यः karmaniṣṭhābhyaḥ
Ablative कर्मनिष्ठायाः karmaniṣṭhāyāḥ
कर्मनिष्ठाभ्याम् karmaniṣṭhābhyām
कर्मनिष्ठाभ्यः karmaniṣṭhābhyaḥ
Genitive कर्मनिष्ठायाः karmaniṣṭhāyāḥ
कर्मनिष्ठयोः karmaniṣṭhayoḥ
कर्मनिष्ठानाम् karmaniṣṭhānām
Locative कर्मनिष्ठायाम् karmaniṣṭhāyām
कर्मनिष्ठयोः karmaniṣṭhayoḥ
कर्मनिष्ठासु karmaniṣṭhāsu