| Singular | Dual | Plural |
| Nominative |
कर्मनिष्ठा
karmaniṣṭhā
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठाः
karmaniṣṭhāḥ
|
| Vocative |
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठाः
karmaniṣṭhāḥ
|
| Accusative |
कर्मनिष्ठाम्
karmaniṣṭhām
|
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठाः
karmaniṣṭhāḥ
|
| Instrumental |
कर्मनिष्ठया
karmaniṣṭhayā
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठाभिः
karmaniṣṭhābhiḥ
|
| Dative |
कर्मनिष्ठायै
karmaniṣṭhāyai
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठाभ्यः
karmaniṣṭhābhyaḥ
|
| Ablative |
कर्मनिष्ठायाः
karmaniṣṭhāyāḥ
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठाभ्यः
karmaniṣṭhābhyaḥ
|
| Genitive |
कर्मनिष्ठायाः
karmaniṣṭhāyāḥ
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठानाम्
karmaniṣṭhānām
|
| Locative |
कर्मनिष्ठायाम्
karmaniṣṭhāyām
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठासु
karmaniṣṭhāsu
|