| Singular | Dual | Plural |
Nominative |
कर्मनिष्ठः
karmaniṣṭhaḥ
|
कर्मनिष्ठौ
karmaniṣṭhau
|
कर्मनिष्ठाः
karmaniṣṭhāḥ
|
Vocative |
कर्मनिष्ठ
karmaniṣṭha
|
कर्मनिष्ठौ
karmaniṣṭhau
|
कर्मनिष्ठाः
karmaniṣṭhāḥ
|
Accusative |
कर्मनिष्ठम्
karmaniṣṭham
|
कर्मनिष्ठौ
karmaniṣṭhau
|
कर्मनिष्ठान्
karmaniṣṭhān
|
Instrumental |
कर्मनिष्ठेन
karmaniṣṭhena
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठैः
karmaniṣṭhaiḥ
|
Dative |
कर्मनिष्ठाय
karmaniṣṭhāya
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठेभ्यः
karmaniṣṭhebhyaḥ
|
Ablative |
कर्मनिष्ठात्
karmaniṣṭhāt
|
कर्मनिष्ठाभ्याम्
karmaniṣṭhābhyām
|
कर्मनिष्ठेभ्यः
karmaniṣṭhebhyaḥ
|
Genitive |
कर्मनिष्ठस्य
karmaniṣṭhasya
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठानाम्
karmaniṣṭhānām
|
Locative |
कर्मनिष्ठे
karmaniṣṭhe
|
कर्मनिष्ठयोः
karmaniṣṭhayoḥ
|
कर्मनिष्ठेषु
karmaniṣṭheṣu
|