Singular | Dual | Plural | |
Nominative |
कर्मपद्धतिः
karmapaddhatiḥ |
कर्मपद्धती
karmapaddhatī |
कर्मपद्धतयः
karmapaddhatayaḥ |
Vocative |
कर्मपद्धते
karmapaddhate |
कर्मपद्धती
karmapaddhatī |
कर्मपद्धतयः
karmapaddhatayaḥ |
Accusative |
कर्मपद्धतिम्
karmapaddhatim |
कर्मपद्धती
karmapaddhatī |
कर्मपद्धतीः
karmapaddhatīḥ |
Instrumental |
कर्मपद्धत्या
karmapaddhatyā |
कर्मपद्धतिभ्याम्
karmapaddhatibhyām |
कर्मपद्धतिभिः
karmapaddhatibhiḥ |
Dative |
कर्मपद्धतये
karmapaddhataye कर्मपद्धत्यै karmapaddhatyai |
कर्मपद्धतिभ्याम्
karmapaddhatibhyām |
कर्मपद्धतिभ्यः
karmapaddhatibhyaḥ |
Ablative |
कर्मपद्धतेः
karmapaddhateḥ कर्मपद्धत्याः karmapaddhatyāḥ |
कर्मपद्धतिभ्याम्
karmapaddhatibhyām |
कर्मपद्धतिभ्यः
karmapaddhatibhyaḥ |
Genitive |
कर्मपद्धतेः
karmapaddhateḥ कर्मपद्धत्याः karmapaddhatyāḥ |
कर्मपद्धत्योः
karmapaddhatyoḥ |
कर्मपद्धतीनाम्
karmapaddhatīnām |
Locative |
कर्मपद्धतौ
karmapaddhatau कर्मपद्धत्याम् karmapaddhatyām |
कर्मपद्धत्योः
karmapaddhatyoḥ |
कर्मपद्धतिषु
karmapaddhatiṣu |