| Singular | Dual | Plural |
Nominative |
कर्मप्रकाशिका
karmaprakāśikā
|
कर्मप्रकाशिके
karmaprakāśike
|
कर्मप्रकाशिकाः
karmaprakāśikāḥ
|
Vocative |
कर्मप्रकाशिके
karmaprakāśike
|
कर्मप्रकाशिके
karmaprakāśike
|
कर्मप्रकाशिकाः
karmaprakāśikāḥ
|
Accusative |
कर्मप्रकाशिकाम्
karmaprakāśikām
|
कर्मप्रकाशिके
karmaprakāśike
|
कर्मप्रकाशिकाः
karmaprakāśikāḥ
|
Instrumental |
कर्मप्रकाशिकया
karmaprakāśikayā
|
कर्मप्रकाशिकाभ्याम्
karmaprakāśikābhyām
|
कर्मप्रकाशिकाभिः
karmaprakāśikābhiḥ
|
Dative |
कर्मप्रकाशिकायै
karmaprakāśikāyai
|
कर्मप्रकाशिकाभ्याम्
karmaprakāśikābhyām
|
कर्मप्रकाशिकाभ्यः
karmaprakāśikābhyaḥ
|
Ablative |
कर्मप्रकाशिकायाः
karmaprakāśikāyāḥ
|
कर्मप्रकाशिकाभ्याम्
karmaprakāśikābhyām
|
कर्मप्रकाशिकाभ्यः
karmaprakāśikābhyaḥ
|
Genitive |
कर्मप्रकाशिकायाः
karmaprakāśikāyāḥ
|
कर्मप्रकाशिकयोः
karmaprakāśikayoḥ
|
कर्मप्रकाशिकानाम्
karmaprakāśikānām
|
Locative |
कर्मप्रकाशिकायाम्
karmaprakāśikāyām
|
कर्मप्रकाशिकयोः
karmaprakāśikayoḥ
|
कर्मप्रकाशिकासु
karmaprakāśikāsu
|