| Singular | Dual | Plural |
Nominative |
कर्मप्रदीपः
karmapradīpaḥ
|
कर्मप्रदीपौ
karmapradīpau
|
कर्मप्रदीपाः
karmapradīpāḥ
|
Vocative |
कर्मप्रदीप
karmapradīpa
|
कर्मप्रदीपौ
karmapradīpau
|
कर्मप्रदीपाः
karmapradīpāḥ
|
Accusative |
कर्मप्रदीपम्
karmapradīpam
|
कर्मप्रदीपौ
karmapradīpau
|
कर्मप्रदीपान्
karmapradīpān
|
Instrumental |
कर्मप्रदीपेन
karmapradīpena
|
कर्मप्रदीपाभ्याम्
karmapradīpābhyām
|
कर्मप्रदीपैः
karmapradīpaiḥ
|
Dative |
कर्मप्रदीपाय
karmapradīpāya
|
कर्मप्रदीपाभ्याम्
karmapradīpābhyām
|
कर्मप्रदीपेभ्यः
karmapradīpebhyaḥ
|
Ablative |
कर्मप्रदीपात्
karmapradīpāt
|
कर्मप्रदीपाभ्याम्
karmapradīpābhyām
|
कर्मप्रदीपेभ्यः
karmapradīpebhyaḥ
|
Genitive |
कर्मप्रदीपस्य
karmapradīpasya
|
कर्मप्रदीपयोः
karmapradīpayoḥ
|
कर्मप्रदीपानाम्
karmapradīpānām
|
Locative |
कर्मप्रदीपे
karmapradīpe
|
कर्मप्रदीपयोः
karmapradīpayoḥ
|
कर्मप्रदीपेषु
karmapradīpeṣu
|