| Singular | Dual | Plural |
| Nominative |
कर्मप्रवचनीया
karmapravacanīyā
|
कर्मप्रवचनीये
karmapravacanīye
|
कर्मप्रवचनीयाः
karmapravacanīyāḥ
|
| Vocative |
कर्मप्रवचनीये
karmapravacanīye
|
कर्मप्रवचनीये
karmapravacanīye
|
कर्मप्रवचनीयाः
karmapravacanīyāḥ
|
| Accusative |
कर्मप्रवचनीयाम्
karmapravacanīyām
|
कर्मप्रवचनीये
karmapravacanīye
|
कर्मप्रवचनीयाः
karmapravacanīyāḥ
|
| Instrumental |
कर्मप्रवचनीयया
karmapravacanīyayā
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयाभिः
karmapravacanīyābhiḥ
|
| Dative |
कर्मप्रवचनीयायै
karmapravacanīyāyai
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयाभ्यः
karmapravacanīyābhyaḥ
|
| Ablative |
कर्मप्रवचनीयायाः
karmapravacanīyāyāḥ
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयाभ्यः
karmapravacanīyābhyaḥ
|
| Genitive |
कर्मप्रवचनीयायाः
karmapravacanīyāyāḥ
|
कर्मप्रवचनीययोः
karmapravacanīyayoḥ
|
कर्मप्रवचनीयानाम्
karmapravacanīyānām
|
| Locative |
कर्मप्रवचनीयायाम्
karmapravacanīyāyām
|
कर्मप्रवचनीययोः
karmapravacanīyayoḥ
|
कर्मप्रवचनीयासु
karmapravacanīyāsu
|