| Singular | Dual | Plural |
Nominative |
कर्मफलम्
karmaphalam
|
कर्मफले
karmaphale
|
कर्मफलानि
karmaphalāni
|
Vocative |
कर्मफल
karmaphala
|
कर्मफले
karmaphale
|
कर्मफलानि
karmaphalāni
|
Accusative |
कर्मफलम्
karmaphalam
|
कर्मफले
karmaphale
|
कर्मफलानि
karmaphalāni
|
Instrumental |
कर्मफलेन
karmaphalena
|
कर्मफलाभ्याम्
karmaphalābhyām
|
कर्मफलैः
karmaphalaiḥ
|
Dative |
कर्मफलाय
karmaphalāya
|
कर्मफलाभ्याम्
karmaphalābhyām
|
कर्मफलेभ्यः
karmaphalebhyaḥ
|
Ablative |
कर्मफलात्
karmaphalāt
|
कर्मफलाभ्याम्
karmaphalābhyām
|
कर्मफलेभ्यः
karmaphalebhyaḥ
|
Genitive |
कर्मफलस्य
karmaphalasya
|
कर्मफलयोः
karmaphalayoḥ
|
कर्मफलानाम्
karmaphalānām
|
Locative |
कर्मफले
karmaphale
|
कर्मफलयोः
karmaphalayoḥ
|
कर्मफलेषु
karmaphaleṣu
|