| Singular | Dual | Plural |
Nominative |
कर्मफलोदयः
karmaphalodayaḥ
|
कर्मफलोदयौ
karmaphalodayau
|
कर्मफलोदयाः
karmaphalodayāḥ
|
Vocative |
कर्मफलोदय
karmaphalodaya
|
कर्मफलोदयौ
karmaphalodayau
|
कर्मफलोदयाः
karmaphalodayāḥ
|
Accusative |
कर्मफलोदयम्
karmaphalodayam
|
कर्मफलोदयौ
karmaphalodayau
|
कर्मफलोदयान्
karmaphalodayān
|
Instrumental |
कर्मफलोदयेन
karmaphalodayena
|
कर्मफलोदयाभ्याम्
karmaphalodayābhyām
|
कर्मफलोदयैः
karmaphalodayaiḥ
|
Dative |
कर्मफलोदयाय
karmaphalodayāya
|
कर्मफलोदयाभ्याम्
karmaphalodayābhyām
|
कर्मफलोदयेभ्यः
karmaphalodayebhyaḥ
|
Ablative |
कर्मफलोदयात्
karmaphalodayāt
|
कर्मफलोदयाभ्याम्
karmaphalodayābhyām
|
कर्मफलोदयेभ्यः
karmaphalodayebhyaḥ
|
Genitive |
कर्मफलोदयस्य
karmaphalodayasya
|
कर्मफलोदययोः
karmaphalodayayoḥ
|
कर्मफलोदयानाम्
karmaphalodayānām
|
Locative |
कर्मफलोदये
karmaphalodaye
|
कर्मफलोदययोः
karmaphalodayayoḥ
|
कर्मफलोदयेषु
karmaphalodayeṣu
|