Singular | Dual | Plural | |
Nominative |
कर्मभूमिः
karmabhūmiḥ |
कर्मभूमी
karmabhūmī |
कर्मभूमयः
karmabhūmayaḥ |
Vocative |
कर्मभूमे
karmabhūme |
कर्मभूमी
karmabhūmī |
कर्मभूमयः
karmabhūmayaḥ |
Accusative |
कर्मभूमिम्
karmabhūmim |
कर्मभूमी
karmabhūmī |
कर्मभूमीः
karmabhūmīḥ |
Instrumental |
कर्मभूम्या
karmabhūmyā |
कर्मभूमिभ्याम्
karmabhūmibhyām |
कर्मभूमिभिः
karmabhūmibhiḥ |
Dative |
कर्मभूमये
karmabhūmaye कर्मभूम्यै karmabhūmyai |
कर्मभूमिभ्याम्
karmabhūmibhyām |
कर्मभूमिभ्यः
karmabhūmibhyaḥ |
Ablative |
कर्मभूमेः
karmabhūmeḥ कर्मभूम्याः karmabhūmyāḥ |
कर्मभूमिभ्याम्
karmabhūmibhyām |
कर्मभूमिभ्यः
karmabhūmibhyaḥ |
Genitive |
कर्मभूमेः
karmabhūmeḥ कर्मभूम्याः karmabhūmyāḥ |
कर्मभूम्योः
karmabhūmyoḥ |
कर्मभूमीणाम्
karmabhūmīṇām |
Locative |
कर्मभूमौ
karmabhūmau कर्मभूम्याम् karmabhūmyām |
कर्मभूम्योः
karmabhūmyoḥ |
कर्मभूमिषु
karmabhūmiṣu |