| Singular | Dual | Plural |
Nominative |
कर्मभूयम्
karmabhūyam
|
कर्मभूये
karmabhūye
|
कर्मभूयाणि
karmabhūyāṇi
|
Vocative |
कर्मभूय
karmabhūya
|
कर्मभूये
karmabhūye
|
कर्मभूयाणि
karmabhūyāṇi
|
Accusative |
कर्मभूयम्
karmabhūyam
|
कर्मभूये
karmabhūye
|
कर्मभूयाणि
karmabhūyāṇi
|
Instrumental |
कर्मभूयेण
karmabhūyeṇa
|
कर्मभूयाभ्याम्
karmabhūyābhyām
|
कर्मभूयैः
karmabhūyaiḥ
|
Dative |
कर्मभूयाय
karmabhūyāya
|
कर्मभूयाभ्याम्
karmabhūyābhyām
|
कर्मभूयेभ्यः
karmabhūyebhyaḥ
|
Ablative |
कर्मभूयात्
karmabhūyāt
|
कर्मभूयाभ्याम्
karmabhūyābhyām
|
कर्मभूयेभ्यः
karmabhūyebhyaḥ
|
Genitive |
कर्मभूयस्य
karmabhūyasya
|
कर्मभूययोः
karmabhūyayoḥ
|
कर्मभूयाणाम्
karmabhūyāṇām
|
Locative |
कर्मभूये
karmabhūye
|
कर्मभूययोः
karmabhūyayoḥ
|
कर्मभूयेषु
karmabhūyeṣu
|