Sanskrit tools

Sanskrit declension


Declension of कर्मभूय karmabhūya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मभूयम् karmabhūyam
कर्मभूये karmabhūye
कर्मभूयाणि karmabhūyāṇi
Vocative कर्मभूय karmabhūya
कर्मभूये karmabhūye
कर्मभूयाणि karmabhūyāṇi
Accusative कर्मभूयम् karmabhūyam
कर्मभूये karmabhūye
कर्मभूयाणि karmabhūyāṇi
Instrumental कर्मभूयेण karmabhūyeṇa
कर्मभूयाभ्याम् karmabhūyābhyām
कर्मभूयैः karmabhūyaiḥ
Dative कर्मभूयाय karmabhūyāya
कर्मभूयाभ्याम् karmabhūyābhyām
कर्मभूयेभ्यः karmabhūyebhyaḥ
Ablative कर्मभूयात् karmabhūyāt
कर्मभूयाभ्याम् karmabhūyābhyām
कर्मभूयेभ्यः karmabhūyebhyaḥ
Genitive कर्मभूयस्य karmabhūyasya
कर्मभूययोः karmabhūyayoḥ
कर्मभूयाणाम् karmabhūyāṇām
Locative कर्मभूये karmabhūye
कर्मभूययोः karmabhūyayoḥ
कर्मभूयेषु karmabhūyeṣu