| Singular | Dual | Plural |
Nominative |
कर्मभेदविचारः
karmabhedavicāraḥ
|
कर्मभेदविचारौ
karmabhedavicārau
|
कर्मभेदविचाराः
karmabhedavicārāḥ
|
Vocative |
कर्मभेदविचार
karmabhedavicāra
|
कर्मभेदविचारौ
karmabhedavicārau
|
कर्मभेदविचाराः
karmabhedavicārāḥ
|
Accusative |
कर्मभेदविचारम्
karmabhedavicāram
|
कर्मभेदविचारौ
karmabhedavicārau
|
कर्मभेदविचारान्
karmabhedavicārān
|
Instrumental |
कर्मभेदविचारेण
karmabhedavicāreṇa
|
कर्मभेदविचाराभ्याम्
karmabhedavicārābhyām
|
कर्मभेदविचारैः
karmabhedavicāraiḥ
|
Dative |
कर्मभेदविचाराय
karmabhedavicārāya
|
कर्मभेदविचाराभ्याम्
karmabhedavicārābhyām
|
कर्मभेदविचारेभ्यः
karmabhedavicārebhyaḥ
|
Ablative |
कर्मभेदविचारात्
karmabhedavicārāt
|
कर्मभेदविचाराभ्याम्
karmabhedavicārābhyām
|
कर्मभेदविचारेभ्यः
karmabhedavicārebhyaḥ
|
Genitive |
कर्मभेदविचारस्य
karmabhedavicārasya
|
कर्मभेदविचारयोः
karmabhedavicārayoḥ
|
कर्मभेदविचाराणाम्
karmabhedavicārāṇām
|
Locative |
कर्मभेदविचारे
karmabhedavicāre
|
कर्मभेदविचारयोः
karmabhedavicārayoḥ
|
कर्मभेदविचारेषु
karmabhedavicāreṣu
|