Sanskrit tools

Sanskrit declension


Declension of कर्मभेदविचार karmabhedavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मभेदविचारः karmabhedavicāraḥ
कर्मभेदविचारौ karmabhedavicārau
कर्मभेदविचाराः karmabhedavicārāḥ
Vocative कर्मभेदविचार karmabhedavicāra
कर्मभेदविचारौ karmabhedavicārau
कर्मभेदविचाराः karmabhedavicārāḥ
Accusative कर्मभेदविचारम् karmabhedavicāram
कर्मभेदविचारौ karmabhedavicārau
कर्मभेदविचारान् karmabhedavicārān
Instrumental कर्मभेदविचारेण karmabhedavicāreṇa
कर्मभेदविचाराभ्याम् karmabhedavicārābhyām
कर्मभेदविचारैः karmabhedavicāraiḥ
Dative कर्मभेदविचाराय karmabhedavicārāya
कर्मभेदविचाराभ्याम् karmabhedavicārābhyām
कर्मभेदविचारेभ्यः karmabhedavicārebhyaḥ
Ablative कर्मभेदविचारात् karmabhedavicārāt
कर्मभेदविचाराभ्याम् karmabhedavicārābhyām
कर्मभेदविचारेभ्यः karmabhedavicārebhyaḥ
Genitive कर्मभेदविचारस्य karmabhedavicārasya
कर्मभेदविचारयोः karmabhedavicārayoḥ
कर्मभेदविचाराणाम् karmabhedavicārāṇām
Locative कर्मभेदविचारे karmabhedavicāre
कर्मभेदविचारयोः karmabhedavicārayoḥ
कर्मभेदविचारेषु karmabhedavicāreṣu