| Singular | Dual | Plural |
Nominative |
कर्ममासः
karmamāsaḥ
|
कर्ममासौ
karmamāsau
|
कर्ममासाः
karmamāsāḥ
|
Vocative |
कर्ममास
karmamāsa
|
कर्ममासौ
karmamāsau
|
कर्ममासाः
karmamāsāḥ
|
Accusative |
कर्ममासम्
karmamāsam
|
कर्ममासौ
karmamāsau
|
कर्ममासान्
karmamāsān
|
Instrumental |
कर्ममासेन
karmamāsena
|
कर्ममासाभ्याम्
karmamāsābhyām
|
कर्ममासैः
karmamāsaiḥ
|
Dative |
कर्ममासाय
karmamāsāya
|
कर्ममासाभ्याम्
karmamāsābhyām
|
कर्ममासेभ्यः
karmamāsebhyaḥ
|
Ablative |
कर्ममासात्
karmamāsāt
|
कर्ममासाभ्याम्
karmamāsābhyām
|
कर्ममासेभ्यः
karmamāsebhyaḥ
|
Genitive |
कर्ममासस्य
karmamāsasya
|
कर्ममासयोः
karmamāsayoḥ
|
कर्ममासानाम्
karmamāsānām
|
Locative |
कर्ममासे
karmamāse
|
कर्ममासयोः
karmamāsayoḥ
|
कर्ममासेषु
karmamāseṣu
|