| Singular | Dual | Plural |
Nominative |
कर्मविधिः
karmavidhiḥ
|
कर्मविधी
karmavidhī
|
कर्मविधयः
karmavidhayaḥ
|
Vocative |
कर्मविधे
karmavidhe
|
कर्मविधी
karmavidhī
|
कर्मविधयः
karmavidhayaḥ
|
Accusative |
कर्मविधिम्
karmavidhim
|
कर्मविधी
karmavidhī
|
कर्मविधीन्
karmavidhīn
|
Instrumental |
कर्मविधिना
karmavidhinā
|
कर्मविधिभ्याम्
karmavidhibhyām
|
कर्मविधिभिः
karmavidhibhiḥ
|
Dative |
कर्मविधये
karmavidhaye
|
कर्मविधिभ्याम्
karmavidhibhyām
|
कर्मविधिभ्यः
karmavidhibhyaḥ
|
Ablative |
कर्मविधेः
karmavidheḥ
|
कर्मविधिभ्याम्
karmavidhibhyām
|
कर्मविधिभ्यः
karmavidhibhyaḥ
|
Genitive |
कर्मविधेः
karmavidheḥ
|
कर्मविध्योः
karmavidhyoḥ
|
कर्मविधीनाम्
karmavidhīnām
|
Locative |
कर्मविधौ
karmavidhau
|
कर्मविध्योः
karmavidhyoḥ
|
कर्मविधिषु
karmavidhiṣu
|