Sanskrit tools

Sanskrit declension


Declension of कर्मविशेष karmaviśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मविशेषः karmaviśeṣaḥ
कर्मविशेषौ karmaviśeṣau
कर्मविशेषाः karmaviśeṣāḥ
Vocative कर्मविशेष karmaviśeṣa
कर्मविशेषौ karmaviśeṣau
कर्मविशेषाः karmaviśeṣāḥ
Accusative कर्मविशेषम् karmaviśeṣam
कर्मविशेषौ karmaviśeṣau
कर्मविशेषान् karmaviśeṣān
Instrumental कर्मविशेषेण karmaviśeṣeṇa
कर्मविशेषाभ्याम् karmaviśeṣābhyām
कर्मविशेषैः karmaviśeṣaiḥ
Dative कर्मविशेषाय karmaviśeṣāya
कर्मविशेषाभ्याम् karmaviśeṣābhyām
कर्मविशेषेभ्यः karmaviśeṣebhyaḥ
Ablative कर्मविशेषात् karmaviśeṣāt
कर्मविशेषाभ्याम् karmaviśeṣābhyām
कर्मविशेषेभ्यः karmaviśeṣebhyaḥ
Genitive कर्मविशेषस्य karmaviśeṣasya
कर्मविशेषयोः karmaviśeṣayoḥ
कर्मविशेषाणाम् karmaviśeṣāṇām
Locative कर्मविशेषे karmaviśeṣe
कर्मविशेषयोः karmaviśeṣayoḥ
कर्मविशेषेषु karmaviśeṣeṣu