| Singular | Dual | Plural |
Nominative |
कर्मशतकम्
karmaśatakam
|
कर्मशतके
karmaśatake
|
कर्मशतकानि
karmaśatakāni
|
Vocative |
कर्मशतक
karmaśataka
|
कर्मशतके
karmaśatake
|
कर्मशतकानि
karmaśatakāni
|
Accusative |
कर्मशतकम्
karmaśatakam
|
कर्मशतके
karmaśatake
|
कर्मशतकानि
karmaśatakāni
|
Instrumental |
कर्मशतकेन
karmaśatakena
|
कर्मशतकाभ्याम्
karmaśatakābhyām
|
कर्मशतकैः
karmaśatakaiḥ
|
Dative |
कर्मशतकाय
karmaśatakāya
|
कर्मशतकाभ्याम्
karmaśatakābhyām
|
कर्मशतकेभ्यः
karmaśatakebhyaḥ
|
Ablative |
कर्मशतकात्
karmaśatakāt
|
कर्मशतकाभ्याम्
karmaśatakābhyām
|
कर्मशतकेभ्यः
karmaśatakebhyaḥ
|
Genitive |
कर्मशतकस्य
karmaśatakasya
|
कर्मशतकयोः
karmaśatakayoḥ
|
कर्मशतकानाम्
karmaśatakānām
|
Locative |
कर्मशतके
karmaśatake
|
कर्मशतकयोः
karmaśatakayoḥ
|
कर्मशतकेषु
karmaśatakeṣu
|