Sanskrit tools

Sanskrit declension


Declension of कर्मश्रेष्ठ karmaśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मश्रेष्ठः karmaśreṣṭhaḥ
कर्मश्रेष्ठौ karmaśreṣṭhau
कर्मश्रेष्ठाः karmaśreṣṭhāḥ
Vocative कर्मश्रेष्ठ karmaśreṣṭha
कर्मश्रेष्ठौ karmaśreṣṭhau
कर्मश्रेष्ठाः karmaśreṣṭhāḥ
Accusative कर्मश्रेष्ठम् karmaśreṣṭham
कर्मश्रेष्ठौ karmaśreṣṭhau
कर्मश्रेष्ठान् karmaśreṣṭhān
Instrumental कर्मश्रेष्ठेन karmaśreṣṭhena
कर्मश्रेष्ठाभ्याम् karmaśreṣṭhābhyām
कर्मश्रेष्ठैः karmaśreṣṭhaiḥ
Dative कर्मश्रेष्ठाय karmaśreṣṭhāya
कर्मश्रेष्ठाभ्याम् karmaśreṣṭhābhyām
कर्मश्रेष्ठेभ्यः karmaśreṣṭhebhyaḥ
Ablative कर्मश्रेष्ठात् karmaśreṣṭhāt
कर्मश्रेष्ठाभ्याम् karmaśreṣṭhābhyām
कर्मश्रेष्ठेभ्यः karmaśreṣṭhebhyaḥ
Genitive कर्मश्रेष्ठस्य karmaśreṣṭhasya
कर्मश्रेष्ठयोः karmaśreṣṭhayoḥ
कर्मश्रेष्ठानाम् karmaśreṣṭhānām
Locative कर्मश्रेष्ठे karmaśreṣṭhe
कर्मश्रेष्ठयोः karmaśreṣṭhayoḥ
कर्मश्रेष्ठेषु karmaśreṣṭheṣu