| Singular | Dual | Plural |
Nominative |
कर्मसंवत्सरः
karmasaṁvatsaraḥ
|
कर्मसंवत्सरौ
karmasaṁvatsarau
|
कर्मसंवत्सराः
karmasaṁvatsarāḥ
|
Vocative |
कर्मसंवत्सर
karmasaṁvatsara
|
कर्मसंवत्सरौ
karmasaṁvatsarau
|
कर्मसंवत्सराः
karmasaṁvatsarāḥ
|
Accusative |
कर्मसंवत्सरम्
karmasaṁvatsaram
|
कर्मसंवत्सरौ
karmasaṁvatsarau
|
कर्मसंवत्सरान्
karmasaṁvatsarān
|
Instrumental |
कर्मसंवत्सरेण
karmasaṁvatsareṇa
|
कर्मसंवत्सराभ्याम्
karmasaṁvatsarābhyām
|
कर्मसंवत्सरैः
karmasaṁvatsaraiḥ
|
Dative |
कर्मसंवत्सराय
karmasaṁvatsarāya
|
कर्मसंवत्सराभ्याम्
karmasaṁvatsarābhyām
|
कर्मसंवत्सरेभ्यः
karmasaṁvatsarebhyaḥ
|
Ablative |
कर्मसंवत्सरात्
karmasaṁvatsarāt
|
कर्मसंवत्सराभ्याम्
karmasaṁvatsarābhyām
|
कर्मसंवत्सरेभ्यः
karmasaṁvatsarebhyaḥ
|
Genitive |
कर्मसंवत्सरस्य
karmasaṁvatsarasya
|
कर्मसंवत्सरयोः
karmasaṁvatsarayoḥ
|
कर्मसंवत्सराणाम्
karmasaṁvatsarāṇām
|
Locative |
कर्मसंवत्सरे
karmasaṁvatsare
|
कर्मसंवत्सरयोः
karmasaṁvatsarayoḥ
|
कर्मसंवत्सरेषु
karmasaṁvatsareṣu
|