| Singular | Dual | Plural |
Nominative |
कर्मसंन्यासिकः
karmasaṁnyāsikaḥ
|
कर्मसंन्यासिकौ
karmasaṁnyāsikau
|
कर्मसंन्यासिकाः
karmasaṁnyāsikāḥ
|
Vocative |
कर्मसंन्यासिक
karmasaṁnyāsika
|
कर्मसंन्यासिकौ
karmasaṁnyāsikau
|
कर्मसंन्यासिकाः
karmasaṁnyāsikāḥ
|
Accusative |
कर्मसंन्यासिकम्
karmasaṁnyāsikam
|
कर्मसंन्यासिकौ
karmasaṁnyāsikau
|
कर्मसंन्यासिकान्
karmasaṁnyāsikān
|
Instrumental |
कर्मसंन्यासिकेन
karmasaṁnyāsikena
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकैः
karmasaṁnyāsikaiḥ
|
Dative |
कर्मसंन्यासिकाय
karmasaṁnyāsikāya
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकेभ्यः
karmasaṁnyāsikebhyaḥ
|
Ablative |
कर्मसंन्यासिकात्
karmasaṁnyāsikāt
|
कर्मसंन्यासिकाभ्याम्
karmasaṁnyāsikābhyām
|
कर्मसंन्यासिकेभ्यः
karmasaṁnyāsikebhyaḥ
|
Genitive |
कर्मसंन्यासिकस्य
karmasaṁnyāsikasya
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकानाम्
karmasaṁnyāsikānām
|
Locative |
कर्मसंन्यासिके
karmasaṁnyāsike
|
कर्मसंन्यासिकयोः
karmasaṁnyāsikayoḥ
|
कर्मसंन्यासिकेषु
karmasaṁnyāsikeṣu
|