Sanskrit tools

Sanskrit declension


Declension of कर्मसमाप्त karmasamāpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मसमाप्तम् karmasamāptam
कर्मसमाप्ते karmasamāpte
कर्मसमाप्तानि karmasamāptāni
Vocative कर्मसमाप्त karmasamāpta
कर्मसमाप्ते karmasamāpte
कर्मसमाप्तानि karmasamāptāni
Accusative कर्मसमाप्तम् karmasamāptam
कर्मसमाप्ते karmasamāpte
कर्मसमाप्तानि karmasamāptāni
Instrumental कर्मसमाप्तेन karmasamāptena
कर्मसमाप्ताभ्याम् karmasamāptābhyām
कर्मसमाप्तैः karmasamāptaiḥ
Dative कर्मसमाप्ताय karmasamāptāya
कर्मसमाप्ताभ्याम् karmasamāptābhyām
कर्मसमाप्तेभ्यः karmasamāptebhyaḥ
Ablative कर्मसमाप्तात् karmasamāptāt
कर्मसमाप्ताभ्याम् karmasamāptābhyām
कर्मसमाप्तेभ्यः karmasamāptebhyaḥ
Genitive कर्मसमाप्तस्य karmasamāptasya
कर्मसमाप्तयोः karmasamāptayoḥ
कर्मसमाप्तानाम् karmasamāptānām
Locative कर्मसमाप्ते karmasamāpte
कर्मसमाप्तयोः karmasamāptayoḥ
कर्मसमाप्तेषु karmasamāpteṣu