| Singular | Dual | Plural |
Nominative |
कर्मसमाप्तम्
karmasamāptam
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्तानि
karmasamāptāni
|
Vocative |
कर्मसमाप्त
karmasamāpta
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्तानि
karmasamāptāni
|
Accusative |
कर्मसमाप्तम्
karmasamāptam
|
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्तानि
karmasamāptāni
|
Instrumental |
कर्मसमाप्तेन
karmasamāptena
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्तैः
karmasamāptaiḥ
|
Dative |
कर्मसमाप्ताय
karmasamāptāya
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्तेभ्यः
karmasamāptebhyaḥ
|
Ablative |
कर्मसमाप्तात्
karmasamāptāt
|
कर्मसमाप्ताभ्याम्
karmasamāptābhyām
|
कर्मसमाप्तेभ्यः
karmasamāptebhyaḥ
|
Genitive |
कर्मसमाप्तस्य
karmasamāptasya
|
कर्मसमाप्तयोः
karmasamāptayoḥ
|
कर्मसमाप्तानाम्
karmasamāptānām
|
Locative |
कर्मसमाप्ते
karmasamāpte
|
कर्मसमाप्तयोः
karmasamāptayoḥ
|
कर्मसमाप्तेषु
karmasamāpteṣu
|