| Singular | Dual | Plural |
Nominative |
कर्मस्तवः
karmastavaḥ
|
कर्मस्तवौ
karmastavau
|
कर्मस्तवाः
karmastavāḥ
|
Vocative |
कर्मस्तव
karmastava
|
कर्मस्तवौ
karmastavau
|
कर्मस्तवाः
karmastavāḥ
|
Accusative |
कर्मस्तवम्
karmastavam
|
कर्मस्तवौ
karmastavau
|
कर्मस्तवान्
karmastavān
|
Instrumental |
कर्मस्तवेन
karmastavena
|
कर्मस्तवाभ्याम्
karmastavābhyām
|
कर्मस्तवैः
karmastavaiḥ
|
Dative |
कर्मस्तवाय
karmastavāya
|
कर्मस्तवाभ्याम्
karmastavābhyām
|
कर्मस्तवेभ्यः
karmastavebhyaḥ
|
Ablative |
कर्मस्तवात्
karmastavāt
|
कर्मस्तवाभ्याम्
karmastavābhyām
|
कर्मस्तवेभ्यः
karmastavebhyaḥ
|
Genitive |
कर्मस्तवस्य
karmastavasya
|
कर्मस्तवयोः
karmastavayoḥ
|
कर्मस्तवानाम्
karmastavānām
|
Locative |
कर्मस्तवे
karmastave
|
कर्मस्तवयोः
karmastavayoḥ
|
कर्मस्तवेषु
karmastaveṣu
|