| Singular | Dual | Plural |
Nominative |
कर्महस्तः
karmahastaḥ
|
कर्महस्तौ
karmahastau
|
कर्महस्ताः
karmahastāḥ
|
Vocative |
कर्महस्त
karmahasta
|
कर्महस्तौ
karmahastau
|
कर्महस्ताः
karmahastāḥ
|
Accusative |
कर्महस्तम्
karmahastam
|
कर्महस्तौ
karmahastau
|
कर्महस्तान्
karmahastān
|
Instrumental |
कर्महस्तेन
karmahastena
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्तैः
karmahastaiḥ
|
Dative |
कर्महस्ताय
karmahastāya
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्तेभ्यः
karmahastebhyaḥ
|
Ablative |
कर्महस्तात्
karmahastāt
|
कर्महस्ताभ्याम्
karmahastābhyām
|
कर्महस्तेभ्यः
karmahastebhyaḥ
|
Genitive |
कर्महस्तस्य
karmahastasya
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तानाम्
karmahastānām
|
Locative |
कर्महस्ते
karmahaste
|
कर्महस्तयोः
karmahastayoḥ
|
कर्महस्तेषु
karmahasteṣu
|