Sanskrit tools

Sanskrit declension


Declension of कर्माक्षम karmākṣama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माक्षमम् karmākṣamam
कर्माक्षमे karmākṣame
कर्माक्षमाणि karmākṣamāṇi
Vocative कर्माक्षम karmākṣama
कर्माक्षमे karmākṣame
कर्माक्षमाणि karmākṣamāṇi
Accusative कर्माक्षमम् karmākṣamam
कर्माक्षमे karmākṣame
कर्माक्षमाणि karmākṣamāṇi
Instrumental कर्माक्षमेण karmākṣameṇa
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमैः karmākṣamaiḥ
Dative कर्माक्षमाय karmākṣamāya
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमेभ्यः karmākṣamebhyaḥ
Ablative कर्माक्षमात् karmākṣamāt
कर्माक्षमाभ्याम् karmākṣamābhyām
कर्माक्षमेभ्यः karmākṣamebhyaḥ
Genitive कर्माक्षमस्य karmākṣamasya
कर्माक्षमयोः karmākṣamayoḥ
कर्माक्षमाणाम् karmākṣamāṇām
Locative कर्माक्षमे karmākṣame
कर्माक्षमयोः karmākṣamayoḥ
कर्माक्षमेषु karmākṣameṣu