Sanskrit tools

Sanskrit declension


Declension of कर्माङ्ग karmāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माङ्गम् karmāṅgam
कर्माङ्गे karmāṅge
कर्माङ्गाणि karmāṅgāṇi
Vocative कर्माङ्ग karmāṅga
कर्माङ्गे karmāṅge
कर्माङ्गाणि karmāṅgāṇi
Accusative कर्माङ्गम् karmāṅgam
कर्माङ्गे karmāṅge
कर्माङ्गाणि karmāṅgāṇi
Instrumental कर्माङ्गेण karmāṅgeṇa
कर्माङ्गाभ्याम् karmāṅgābhyām
कर्माङ्गैः karmāṅgaiḥ
Dative कर्माङ्गाय karmāṅgāya
कर्माङ्गाभ्याम् karmāṅgābhyām
कर्माङ्गेभ्यः karmāṅgebhyaḥ
Ablative कर्माङ्गात् karmāṅgāt
कर्माङ्गाभ्याम् karmāṅgābhyām
कर्माङ्गेभ्यः karmāṅgebhyaḥ
Genitive कर्माङ्गस्य karmāṅgasya
कर्माङ्गयोः karmāṅgayoḥ
कर्माङ्गाणाम् karmāṅgāṇām
Locative कर्माङ्गे karmāṅge
कर्माङ्गयोः karmāṅgayoḥ
कर्माङ्गेषु karmāṅgeṣu