| Singular | Dual | Plural |
| Nominative |
कर्माजीवः
karmājīvaḥ
|
कर्माजीवौ
karmājīvau
|
कर्माजीवाः
karmājīvāḥ
|
| Vocative |
कर्माजीव
karmājīva
|
कर्माजीवौ
karmājīvau
|
कर्माजीवाः
karmājīvāḥ
|
| Accusative |
कर्माजीवम्
karmājīvam
|
कर्माजीवौ
karmājīvau
|
कर्माजीवान्
karmājīvān
|
| Instrumental |
कर्माजीवेन
karmājīvena
|
कर्माजीवाभ्याम्
karmājīvābhyām
|
कर्माजीवैः
karmājīvaiḥ
|
| Dative |
कर्माजीवाय
karmājīvāya
|
कर्माजीवाभ्याम्
karmājīvābhyām
|
कर्माजीवेभ्यः
karmājīvebhyaḥ
|
| Ablative |
कर्माजीवात्
karmājīvāt
|
कर्माजीवाभ्याम्
karmājīvābhyām
|
कर्माजीवेभ्यः
karmājīvebhyaḥ
|
| Genitive |
कर्माजीवस्य
karmājīvasya
|
कर्माजीवयोः
karmājīvayoḥ
|
कर्माजीवानाम्
karmājīvānām
|
| Locative |
कर्माजीवे
karmājīve
|
कर्माजीवयोः
karmājīvayoḥ
|
कर्माजीवेषु
karmājīveṣu
|