| Singular | Dual | Plural |
| Nominative |
कर्मात्मा
karmātmā
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मानः
karmātmānaḥ
|
| Vocative |
कर्मात्मन्
karmātman
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मानः
karmātmānaḥ
|
| Accusative |
कर्मात्मानम्
karmātmānam
|
कर्मात्मानौ
karmātmānau
|
कर्मात्मनः
karmātmanaḥ
|
| Instrumental |
कर्मात्मना
karmātmanā
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभिः
karmātmabhiḥ
|
| Dative |
कर्मात्मने
karmātmane
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभ्यः
karmātmabhyaḥ
|
| Ablative |
कर्मात्मनः
karmātmanaḥ
|
कर्मात्मभ्याम्
karmātmabhyām
|
कर्मात्मभ्यः
karmātmabhyaḥ
|
| Genitive |
कर्मात्मनः
karmātmanaḥ
|
कर्मात्मनोः
karmātmanoḥ
|
कर्मात्मनाम्
karmātmanām
|
| Locative |
कर्मात्मनि
karmātmani
|
कर्मात्मनोः
karmātmanoḥ
|
कर्मात्मसु
karmātmasu
|