| Singular | Dual | Plural |
Nominative |
कर्मादित्यः
karmādityaḥ
|
कर्मादित्यौ
karmādityau
|
कर्मादित्याः
karmādityāḥ
|
Vocative |
कर्मादित्य
karmāditya
|
कर्मादित्यौ
karmādityau
|
कर्मादित्याः
karmādityāḥ
|
Accusative |
कर्मादित्यम्
karmādityam
|
कर्मादित्यौ
karmādityau
|
कर्मादित्यान्
karmādityān
|
Instrumental |
कर्मादित्येन
karmādityena
|
कर्मादित्याभ्याम्
karmādityābhyām
|
कर्मादित्यैः
karmādityaiḥ
|
Dative |
कर्मादित्याय
karmādityāya
|
कर्मादित्याभ्याम्
karmādityābhyām
|
कर्मादित्येभ्यः
karmādityebhyaḥ
|
Ablative |
कर्मादित्यात्
karmādityāt
|
कर्मादित्याभ्याम्
karmādityābhyām
|
कर्मादित्येभ्यः
karmādityebhyaḥ
|
Genitive |
कर्मादित्यस्य
karmādityasya
|
कर्मादित्ययोः
karmādityayoḥ
|
कर्मादित्यानाम्
karmādityānām
|
Locative |
कर्मादित्ये
karmāditye
|
कर्मादित्ययोः
karmādityayoḥ
|
कर्मादित्येषु
karmādityeṣu
|