Sanskrit tools

Sanskrit declension


Declension of कर्मादित्य karmāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मादित्यः karmādityaḥ
कर्मादित्यौ karmādityau
कर्मादित्याः karmādityāḥ
Vocative कर्मादित्य karmāditya
कर्मादित्यौ karmādityau
कर्मादित्याः karmādityāḥ
Accusative कर्मादित्यम् karmādityam
कर्मादित्यौ karmādityau
कर्मादित्यान् karmādityān
Instrumental कर्मादित्येन karmādityena
कर्मादित्याभ्याम् karmādityābhyām
कर्मादित्यैः karmādityaiḥ
Dative कर्मादित्याय karmādityāya
कर्मादित्याभ्याम् karmādityābhyām
कर्मादित्येभ्यः karmādityebhyaḥ
Ablative कर्मादित्यात् karmādityāt
कर्मादित्याभ्याम् karmādityābhyām
कर्मादित्येभ्यः karmādityebhyaḥ
Genitive कर्मादित्यस्य karmādityasya
कर्मादित्ययोः karmādityayoḥ
कर्मादित्यानाम् karmādityānām
Locative कर्मादित्ये karmāditye
कर्मादित्ययोः karmādityayoḥ
कर्मादित्येषु karmādityeṣu