| Singular | Dual | Plural |
Nominative |
कर्माध्यक्षः
karmādhyakṣaḥ
|
कर्माध्यक्षौ
karmādhyakṣau
|
कर्माध्यक्षाः
karmādhyakṣāḥ
|
Vocative |
कर्माध्यक्ष
karmādhyakṣa
|
कर्माध्यक्षौ
karmādhyakṣau
|
कर्माध्यक्षाः
karmādhyakṣāḥ
|
Accusative |
कर्माध्यक्षम्
karmādhyakṣam
|
कर्माध्यक्षौ
karmādhyakṣau
|
कर्माध्यक्षान्
karmādhyakṣān
|
Instrumental |
कर्माध्यक्षेण
karmādhyakṣeṇa
|
कर्माध्यक्षाभ्याम्
karmādhyakṣābhyām
|
कर्माध्यक्षैः
karmādhyakṣaiḥ
|
Dative |
कर्माध्यक्षाय
karmādhyakṣāya
|
कर्माध्यक्षाभ्याम्
karmādhyakṣābhyām
|
कर्माध्यक्षेभ्यः
karmādhyakṣebhyaḥ
|
Ablative |
कर्माध्यक्षात्
karmādhyakṣāt
|
कर्माध्यक्षाभ्याम्
karmādhyakṣābhyām
|
कर्माध्यक्षेभ्यः
karmādhyakṣebhyaḥ
|
Genitive |
कर्माध्यक्षस्य
karmādhyakṣasya
|
कर्माध्यक्षयोः
karmādhyakṣayoḥ
|
कर्माध्यक्षाणाम्
karmādhyakṣāṇām
|
Locative |
कर्माध्यक्षे
karmādhyakṣe
|
कर्माध्यक्षयोः
karmādhyakṣayoḥ
|
कर्माध्यक्षेषु
karmādhyakṣeṣu
|