Sanskrit tools

Sanskrit declension


Declension of कर्माध्यक्ष karmādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माध्यक्षः karmādhyakṣaḥ
कर्माध्यक्षौ karmādhyakṣau
कर्माध्यक्षाः karmādhyakṣāḥ
Vocative कर्माध्यक्ष karmādhyakṣa
कर्माध्यक्षौ karmādhyakṣau
कर्माध्यक्षाः karmādhyakṣāḥ
Accusative कर्माध्यक्षम् karmādhyakṣam
कर्माध्यक्षौ karmādhyakṣau
कर्माध्यक्षान् karmādhyakṣān
Instrumental कर्माध्यक्षेण karmādhyakṣeṇa
कर्माध्यक्षाभ्याम् karmādhyakṣābhyām
कर्माध्यक्षैः karmādhyakṣaiḥ
Dative कर्माध्यक्षाय karmādhyakṣāya
कर्माध्यक्षाभ्याम् karmādhyakṣābhyām
कर्माध्यक्षेभ्यः karmādhyakṣebhyaḥ
Ablative कर्माध्यक्षात् karmādhyakṣāt
कर्माध्यक्षाभ्याम् karmādhyakṣābhyām
कर्माध्यक्षेभ्यः karmādhyakṣebhyaḥ
Genitive कर्माध्यक्षस्य karmādhyakṣasya
कर्माध्यक्षयोः karmādhyakṣayoḥ
कर्माध्यक्षाणाम् karmādhyakṣāṇām
Locative कर्माध्यक्षे karmādhyakṣe
कर्माध्यक्षयोः karmādhyakṣayoḥ
कर्माध्यक्षेषु karmādhyakṣeṣu