Sanskrit tools

Sanskrit declension


Declension of कर्मानुबन्ध karmānubandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मानुबन्धः karmānubandhaḥ
कर्मानुबन्धौ karmānubandhau
कर्मानुबन्धाः karmānubandhāḥ
Vocative कर्मानुबन्ध karmānubandha
कर्मानुबन्धौ karmānubandhau
कर्मानुबन्धाः karmānubandhāḥ
Accusative कर्मानुबन्धम् karmānubandham
कर्मानुबन्धौ karmānubandhau
कर्मानुबन्धान् karmānubandhān
Instrumental कर्मानुबन्धेन karmānubandhena
कर्मानुबन्धाभ्याम् karmānubandhābhyām
कर्मानुबन्धैः karmānubandhaiḥ
Dative कर्मानुबन्धाय karmānubandhāya
कर्मानुबन्धाभ्याम् karmānubandhābhyām
कर्मानुबन्धेभ्यः karmānubandhebhyaḥ
Ablative कर्मानुबन्धात् karmānubandhāt
कर्मानुबन्धाभ्याम् karmānubandhābhyām
कर्मानुबन्धेभ्यः karmānubandhebhyaḥ
Genitive कर्मानुबन्धस्य karmānubandhasya
कर्मानुबन्धयोः karmānubandhayoḥ
कर्मानुबन्धानाम् karmānubandhānām
Locative कर्मानुबन्धे karmānubandhe
कर्मानुबन्धयोः karmānubandhayoḥ
कर्मानुबन्धेषु karmānubandheṣu