| Singular | Dual | Plural |
| Nominative |
कर्मानुबन्धः
karmānubandhaḥ
|
कर्मानुबन्धौ
karmānubandhau
|
कर्मानुबन्धाः
karmānubandhāḥ
|
| Vocative |
कर्मानुबन्ध
karmānubandha
|
कर्मानुबन्धौ
karmānubandhau
|
कर्मानुबन्धाः
karmānubandhāḥ
|
| Accusative |
कर्मानुबन्धम्
karmānubandham
|
कर्मानुबन्धौ
karmānubandhau
|
कर्मानुबन्धान्
karmānubandhān
|
| Instrumental |
कर्मानुबन्धेन
karmānubandhena
|
कर्मानुबन्धाभ्याम्
karmānubandhābhyām
|
कर्मानुबन्धैः
karmānubandhaiḥ
|
| Dative |
कर्मानुबन्धाय
karmānubandhāya
|
कर्मानुबन्धाभ्याम्
karmānubandhābhyām
|
कर्मानुबन्धेभ्यः
karmānubandhebhyaḥ
|
| Ablative |
कर्मानुबन्धात्
karmānubandhāt
|
कर्मानुबन्धाभ्याम्
karmānubandhābhyām
|
कर्मानुबन्धेभ्यः
karmānubandhebhyaḥ
|
| Genitive |
कर्मानुबन्धस्य
karmānubandhasya
|
कर्मानुबन्धयोः
karmānubandhayoḥ
|
कर्मानुबन्धानाम्
karmānubandhānām
|
| Locative |
कर्मानुबन्धे
karmānubandhe
|
कर्मानुबन्धयोः
karmānubandhayoḥ
|
कर्मानुबन्धेषु
karmānubandheṣu
|