| Singular | Dual | Plural |
Nominative |
कर्मानुरूपः
karmānurūpaḥ
|
कर्मानुरूपौ
karmānurūpau
|
कर्मानुरूपाः
karmānurūpāḥ
|
Vocative |
कर्मानुरूप
karmānurūpa
|
कर्मानुरूपौ
karmānurūpau
|
कर्मानुरूपाः
karmānurūpāḥ
|
Accusative |
कर्मानुरूपम्
karmānurūpam
|
कर्मानुरूपौ
karmānurūpau
|
कर्मानुरूपान्
karmānurūpān
|
Instrumental |
कर्मानुरूपेण
karmānurūpeṇa
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपैः
karmānurūpaiḥ
|
Dative |
कर्मानुरूपाय
karmānurūpāya
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपेभ्यः
karmānurūpebhyaḥ
|
Ablative |
कर्मानुरूपात्
karmānurūpāt
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपेभ्यः
karmānurūpebhyaḥ
|
Genitive |
कर्मानुरूपस्य
karmānurūpasya
|
कर्मानुरूपयोः
karmānurūpayoḥ
|
कर्मानुरूपाणाम्
karmānurūpāṇām
|
Locative |
कर्मानुरूपे
karmānurūpe
|
कर्मानुरूपयोः
karmānurūpayoḥ
|
कर्मानुरूपेषु
karmānurūpeṣu
|