| Singular | Dual | Plural |
Nominative |
कर्मानुरूपा
karmānurūpā
|
कर्मानुरूपे
karmānurūpe
|
कर्मानुरूपाः
karmānurūpāḥ
|
Vocative |
कर्मानुरूपे
karmānurūpe
|
कर्मानुरूपे
karmānurūpe
|
कर्मानुरूपाः
karmānurūpāḥ
|
Accusative |
कर्मानुरूपाम्
karmānurūpām
|
कर्मानुरूपे
karmānurūpe
|
कर्मानुरूपाः
karmānurūpāḥ
|
Instrumental |
कर्मानुरूपया
karmānurūpayā
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपाभिः
karmānurūpābhiḥ
|
Dative |
कर्मानुरूपायै
karmānurūpāyai
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपाभ्यः
karmānurūpābhyaḥ
|
Ablative |
कर्मानुरूपायाः
karmānurūpāyāḥ
|
कर्मानुरूपाभ्याम्
karmānurūpābhyām
|
कर्मानुरूपाभ्यः
karmānurūpābhyaḥ
|
Genitive |
कर्मानुरूपायाः
karmānurūpāyāḥ
|
कर्मानुरूपयोः
karmānurūpayoḥ
|
कर्मानुरूपाणाम्
karmānurūpāṇām
|
Locative |
कर्मानुरूपायाम्
karmānurūpāyām
|
कर्मानुरूपयोः
karmānurūpayoḥ
|
कर्मानुरूपासु
karmānurūpāsu
|