Sanskrit tools

Sanskrit declension


Declension of कर्मान्तिक karmāntika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मान्तिकः karmāntikaḥ
कर्मान्तिकौ karmāntikau
कर्मान्तिकाः karmāntikāḥ
Vocative कर्मान्तिक karmāntika
कर्मान्तिकौ karmāntikau
कर्मान्तिकाः karmāntikāḥ
Accusative कर्मान्तिकम् karmāntikam
कर्मान्तिकौ karmāntikau
कर्मान्तिकान् karmāntikān
Instrumental कर्मान्तिकेन karmāntikena
कर्मान्तिकाभ्याम् karmāntikābhyām
कर्मान्तिकैः karmāntikaiḥ
Dative कर्मान्तिकाय karmāntikāya
कर्मान्तिकाभ्याम् karmāntikābhyām
कर्मान्तिकेभ्यः karmāntikebhyaḥ
Ablative कर्मान्तिकात् karmāntikāt
कर्मान्तिकाभ्याम् karmāntikābhyām
कर्मान्तिकेभ्यः karmāntikebhyaḥ
Genitive कर्मान्तिकस्य karmāntikasya
कर्मान्तिकयोः karmāntikayoḥ
कर्मान्तिकानाम् karmāntikānām
Locative कर्मान्तिके karmāntike
कर्मान्तिकयोः karmāntikayoḥ
कर्मान्तिकेषु karmāntikeṣu