| Singular | Dual | Plural |
| Nominative |
कर्माश्रितभक्तः
karmāśritabhaktaḥ
|
कर्माश्रितभक्तौ
karmāśritabhaktau
|
कर्माश्रितभक्ताः
karmāśritabhaktāḥ
|
| Vocative |
कर्माश्रितभक्त
karmāśritabhakta
|
कर्माश्रितभक्तौ
karmāśritabhaktau
|
कर्माश्रितभक्ताः
karmāśritabhaktāḥ
|
| Accusative |
कर्माश्रितभक्तम्
karmāśritabhaktam
|
कर्माश्रितभक्तौ
karmāśritabhaktau
|
कर्माश्रितभक्तान्
karmāśritabhaktān
|
| Instrumental |
कर्माश्रितभक्तेन
karmāśritabhaktena
|
कर्माश्रितभक्ताभ्याम्
karmāśritabhaktābhyām
|
कर्माश्रितभक्तैः
karmāśritabhaktaiḥ
|
| Dative |
कर्माश्रितभक्ताय
karmāśritabhaktāya
|
कर्माश्रितभक्ताभ्याम्
karmāśritabhaktābhyām
|
कर्माश्रितभक्तेभ्यः
karmāśritabhaktebhyaḥ
|
| Ablative |
कर्माश्रितभक्तात्
karmāśritabhaktāt
|
कर्माश्रितभक्ताभ्याम्
karmāśritabhaktābhyām
|
कर्माश्रितभक्तेभ्यः
karmāśritabhaktebhyaḥ
|
| Genitive |
कर्माश्रितभक्तस्य
karmāśritabhaktasya
|
कर्माश्रितभक्तयोः
karmāśritabhaktayoḥ
|
कर्माश्रितभक्तानाम्
karmāśritabhaktānām
|
| Locative |
कर्माश्रितभक्ते
karmāśritabhakte
|
कर्माश्रितभक्तयोः
karmāśritabhaktayoḥ
|
कर्माश्रितभक्तेषु
karmāśritabhakteṣu
|