Sanskrit tools

Sanskrit declension


Declension of कर्माश्रितभक्त karmāśritabhakta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्माश्रितभक्तः karmāśritabhaktaḥ
कर्माश्रितभक्तौ karmāśritabhaktau
कर्माश्रितभक्ताः karmāśritabhaktāḥ
Vocative कर्माश्रितभक्त karmāśritabhakta
कर्माश्रितभक्तौ karmāśritabhaktau
कर्माश्रितभक्ताः karmāśritabhaktāḥ
Accusative कर्माश्रितभक्तम् karmāśritabhaktam
कर्माश्रितभक्तौ karmāśritabhaktau
कर्माश्रितभक्तान् karmāśritabhaktān
Instrumental कर्माश्रितभक्तेन karmāśritabhaktena
कर्माश्रितभक्ताभ्याम् karmāśritabhaktābhyām
कर्माश्रितभक्तैः karmāśritabhaktaiḥ
Dative कर्माश्रितभक्ताय karmāśritabhaktāya
कर्माश्रितभक्ताभ्याम् karmāśritabhaktābhyām
कर्माश्रितभक्तेभ्यः karmāśritabhaktebhyaḥ
Ablative कर्माश्रितभक्तात् karmāśritabhaktāt
कर्माश्रितभक्ताभ्याम् karmāśritabhaktābhyām
कर्माश्रितभक्तेभ्यः karmāśritabhaktebhyaḥ
Genitive कर्माश्रितभक्तस्य karmāśritabhaktasya
कर्माश्रितभक्तयोः karmāśritabhaktayoḥ
कर्माश्रितभक्तानाम् karmāśritabhaktānām
Locative कर्माश्रितभक्ते karmāśritabhakte
कर्माश्रितभक्तयोः karmāśritabhaktayoḥ
कर्माश्रितभक्तेषु karmāśritabhakteṣu