Sanskrit tools

Sanskrit declension


Declension of कर्मोद्युक्ता karmodyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मोद्युक्ता karmodyuktā
कर्मोद्युक्ते karmodyukte
कर्मोद्युक्ताः karmodyuktāḥ
Vocative कर्मोद्युक्ते karmodyukte
कर्मोद्युक्ते karmodyukte
कर्मोद्युक्ताः karmodyuktāḥ
Accusative कर्मोद्युक्ताम् karmodyuktām
कर्मोद्युक्ते karmodyukte
कर्मोद्युक्ताः karmodyuktāḥ
Instrumental कर्मोद्युक्तया karmodyuktayā
कर्मोद्युक्ताभ्याम् karmodyuktābhyām
कर्मोद्युक्ताभिः karmodyuktābhiḥ
Dative कर्मोद्युक्तायै karmodyuktāyai
कर्मोद्युक्ताभ्याम् karmodyuktābhyām
कर्मोद्युक्ताभ्यः karmodyuktābhyaḥ
Ablative कर्मोद्युक्तायाः karmodyuktāyāḥ
कर्मोद्युक्ताभ्याम् karmodyuktābhyām
कर्मोद्युक्ताभ्यः karmodyuktābhyaḥ
Genitive कर्मोद्युक्तायाः karmodyuktāyāḥ
कर्मोद्युक्तयोः karmodyuktayoḥ
कर्मोद्युक्तानाम् karmodyuktānām
Locative कर्मोद्युक्तायाम् karmodyuktāyām
कर्मोद्युक्तयोः karmodyuktayoḥ
कर्मोद्युक्तासु karmodyuktāsu