| Singular | Dual | Plural |
| Nominative |
कर्मन्दी
karmandī
|
कर्मन्दिनौ
karmandinau
|
कर्मन्दिनः
karmandinaḥ
|
| Vocative |
कर्मन्दिन्
karmandin
|
कर्मन्दिनौ
karmandinau
|
कर्मन्दिनः
karmandinaḥ
|
| Accusative |
कर्मन्दिनम्
karmandinam
|
कर्मन्दिनौ
karmandinau
|
कर्मन्दिनः
karmandinaḥ
|
| Instrumental |
कर्मन्दिना
karmandinā
|
कर्मन्दिभ्याम्
karmandibhyām
|
कर्मन्दिभिः
karmandibhiḥ
|
| Dative |
कर्मन्दिने
karmandine
|
कर्मन्दिभ्याम्
karmandibhyām
|
कर्मन्दिभ्यः
karmandibhyaḥ
|
| Ablative |
कर्मन्दिनः
karmandinaḥ
|
कर्मन्दिभ्याम्
karmandibhyām
|
कर्मन्दिभ्यः
karmandibhyaḥ
|
| Genitive |
कर्मन्दिनः
karmandinaḥ
|
कर्मन्दिनोः
karmandinoḥ
|
कर्मन्दिनाम्
karmandinām
|
| Locative |
कर्मन्दिनि
karmandini
|
कर्मन्दिनोः
karmandinoḥ
|
कर्मन्दिषु
karmandiṣu
|