Sanskrit tools

Sanskrit declension


Declension of कर्मिष्ठ karmiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्मिष्ठः karmiṣṭhaḥ
कर्मिष्ठौ karmiṣṭhau
कर्मिष्ठाः karmiṣṭhāḥ
Vocative कर्मिष्ठ karmiṣṭha
कर्मिष्ठौ karmiṣṭhau
कर्मिष्ठाः karmiṣṭhāḥ
Accusative कर्मिष्ठम् karmiṣṭham
कर्मिष्ठौ karmiṣṭhau
कर्मिष्ठान् karmiṣṭhān
Instrumental कर्मिष्ठेन karmiṣṭhena
कर्मिष्ठाभ्याम् karmiṣṭhābhyām
कर्मिष्ठैः karmiṣṭhaiḥ
Dative कर्मिष्ठाय karmiṣṭhāya
कर्मिष्ठाभ्याम् karmiṣṭhābhyām
कर्मिष्ठेभ्यः karmiṣṭhebhyaḥ
Ablative कर्मिष्ठात् karmiṣṭhāt
कर्मिष्ठाभ्याम् karmiṣṭhābhyām
कर्मिष्ठेभ्यः karmiṣṭhebhyaḥ
Genitive कर्मिष्ठस्य karmiṣṭhasya
कर्मिष्ठयोः karmiṣṭhayoḥ
कर्मिष्ठानाम् karmiṣṭhānām
Locative कर्मिष्ठे karmiṣṭhe
कर्मिष्ठयोः karmiṣṭhayoḥ
कर्मिष्ठेषु karmiṣṭheṣu