| Singular | Dual | Plural |
Nominative |
कर्मिष्ठः
karmiṣṭhaḥ
|
कर्मिष्ठौ
karmiṣṭhau
|
कर्मिष्ठाः
karmiṣṭhāḥ
|
Vocative |
कर्मिष्ठ
karmiṣṭha
|
कर्मिष्ठौ
karmiṣṭhau
|
कर्मिष्ठाः
karmiṣṭhāḥ
|
Accusative |
कर्मिष्ठम्
karmiṣṭham
|
कर्मिष्ठौ
karmiṣṭhau
|
कर्मिष्ठान्
karmiṣṭhān
|
Instrumental |
कर्मिष्ठेन
karmiṣṭhena
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठैः
karmiṣṭhaiḥ
|
Dative |
कर्मिष्ठाय
karmiṣṭhāya
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठेभ्यः
karmiṣṭhebhyaḥ
|
Ablative |
कर्मिष्ठात्
karmiṣṭhāt
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठेभ्यः
karmiṣṭhebhyaḥ
|
Genitive |
कर्मिष्ठस्य
karmiṣṭhasya
|
कर्मिष्ठयोः
karmiṣṭhayoḥ
|
कर्मिष्ठानाम्
karmiṣṭhānām
|
Locative |
कर्मिष्ठे
karmiṣṭhe
|
कर्मिष्ठयोः
karmiṣṭhayoḥ
|
कर्मिष्ठेषु
karmiṣṭheṣu
|