| Singular | Dual | Plural |
Nominative |
कर्मिष्ठा
karmiṣṭhā
|
कर्मिष्ठे
karmiṣṭhe
|
कर्मिष्ठाः
karmiṣṭhāḥ
|
Vocative |
कर्मिष्ठे
karmiṣṭhe
|
कर्मिष्ठे
karmiṣṭhe
|
कर्मिष्ठाः
karmiṣṭhāḥ
|
Accusative |
कर्मिष्ठाम्
karmiṣṭhām
|
कर्मिष्ठे
karmiṣṭhe
|
कर्मिष्ठाः
karmiṣṭhāḥ
|
Instrumental |
कर्मिष्ठया
karmiṣṭhayā
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठाभिः
karmiṣṭhābhiḥ
|
Dative |
कर्मिष्ठायै
karmiṣṭhāyai
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठाभ्यः
karmiṣṭhābhyaḥ
|
Ablative |
कर्मिष्ठायाः
karmiṣṭhāyāḥ
|
कर्मिष्ठाभ्याम्
karmiṣṭhābhyām
|
कर्मिष्ठाभ्यः
karmiṣṭhābhyaḥ
|
Genitive |
कर्मिष्ठायाः
karmiṣṭhāyāḥ
|
कर्मिष्ठयोः
karmiṣṭhayoḥ
|
कर्मिष्ठानाम्
karmiṣṭhānām
|
Locative |
कर्मिष्ठायाम्
karmiṣṭhāyām
|
कर्मिष्ठयोः
karmiṣṭhayoḥ
|
कर्मिष्ठासु
karmiṣṭhāsu
|