Singular | Dual | Plural | |
Nominative |
कर्मीणः
karmīṇaḥ |
कर्मीणौ
karmīṇau |
कर्मीणाः
karmīṇāḥ |
Vocative |
कर्मीण
karmīṇa |
कर्मीणौ
karmīṇau |
कर्मीणाः
karmīṇāḥ |
Accusative |
कर्मीणम्
karmīṇam |
कर्मीणौ
karmīṇau |
कर्मीणान्
karmīṇān |
Instrumental |
कर्मीणेन
karmīṇena |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणैः
karmīṇaiḥ |
Dative |
कर्मीणाय
karmīṇāya |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणेभ्यः
karmīṇebhyaḥ |
Ablative |
कर्मीणात्
karmīṇāt |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणेभ्यः
karmīṇebhyaḥ |
Genitive |
कर्मीणस्य
karmīṇasya |
कर्मीणयोः
karmīṇayoḥ |
कर्मीणानाम्
karmīṇānām |
Locative |
कर्मीणे
karmīṇe |
कर्मीणयोः
karmīṇayoḥ |
कर्मीणेषु
karmīṇeṣu |