Singular | Dual | Plural | |
Nominative |
कर्मीणा
karmīṇā |
कर्मीणे
karmīṇe |
कर्मीणाः
karmīṇāḥ |
Vocative |
कर्मीणे
karmīṇe |
कर्मीणे
karmīṇe |
कर्मीणाः
karmīṇāḥ |
Accusative |
कर्मीणाम्
karmīṇām |
कर्मीणे
karmīṇe |
कर्मीणाः
karmīṇāḥ |
Instrumental |
कर्मीणया
karmīṇayā |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणाभिः
karmīṇābhiḥ |
Dative |
कर्मीणायै
karmīṇāyai |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणाभ्यः
karmīṇābhyaḥ |
Ablative |
कर्मीणायाः
karmīṇāyāḥ |
कर्मीणाभ्याम्
karmīṇābhyām |
कर्मीणाभ्यः
karmīṇābhyaḥ |
Genitive |
कर्मीणायाः
karmīṇāyāḥ |
कर्मीणयोः
karmīṇayoḥ |
कर्मीणानाम्
karmīṇānām |
Locative |
कर्मीणायाम्
karmīṇāyām |
कर्मीणयोः
karmīṇayoḥ |
कर्मीणासु
karmīṇāsu |