Sanskrit tools

Sanskrit declension


Declension of कर्शिता karśitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कर्शिता karśitā
कर्शिते karśite
कर्शिताः karśitāḥ
Vocative कर्शिते karśite
कर्शिते karśite
कर्शिताः karśitāḥ
Accusative कर्शिताम् karśitām
कर्शिते karśite
कर्शिताः karśitāḥ
Instrumental कर्शितया karśitayā
कर्शिताभ्याम् karśitābhyām
कर्शिताभिः karśitābhiḥ
Dative कर्शितायै karśitāyai
कर्शिताभ्याम् karśitābhyām
कर्शिताभ्यः karśitābhyaḥ
Ablative कर्शितायाः karśitāyāḥ
कर्शिताभ्याम् karśitābhyām
कर्शिताभ्यः karśitābhyaḥ
Genitive कर्शितायाः karśitāyāḥ
कर्शितयोः karśitayoḥ
कर्शितानाम् karśitānām
Locative कर्शितायाम् karśitāyām
कर्शितयोः karśitayoḥ
कर्शितासु karśitāsu