Sanskrit tools

Sanskrit declension


Declension of अंशुवाण aṁśuvāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशुवाणः aṁśuvāṇaḥ
अंशुवाणौ aṁśuvāṇau
अंशुवाणाः aṁśuvāṇāḥ
Vocative अंशुवाण aṁśuvāṇa
अंशुवाणौ aṁśuvāṇau
अंशुवाणाः aṁśuvāṇāḥ
Accusative अंशुवाणम् aṁśuvāṇam
अंशुवाणौ aṁśuvāṇau
अंशुवाणान् aṁśuvāṇān
Instrumental अंशुवाणेन aṁśuvāṇena
अंशुवाणाभ्याम् aṁśuvāṇābhyām
अंशुवाणैः aṁśuvāṇaiḥ
Dative अंशुवाणाय aṁśuvāṇāya
अंशुवाणाभ्याम् aṁśuvāṇābhyām
अंशुवाणेभ्यः aṁśuvāṇebhyaḥ
Ablative अंशुवाणात् aṁśuvāṇāt
अंशुवाणाभ्याम् aṁśuvāṇābhyām
अंशुवाणेभ्यः aṁśuvāṇebhyaḥ
Genitive अंशुवाणस्य aṁśuvāṇasya
अंशुवाणयोः aṁśuvāṇayoḥ
अंशुवाणानाम् aṁśuvāṇānām
Locative अंशुवाणे aṁśuvāṇe
अंशुवाणयोः aṁśuvāṇayoḥ
अंशुवाणेषु aṁśuvāṇeṣu