Sanskrit tools

Sanskrit declension


Declension of कष्ट kaṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टः kaṣṭaḥ
कष्टौ kaṣṭau
कष्टाः kaṣṭāḥ
Vocative कष्ट kaṣṭa
कष्टौ kaṣṭau
कष्टाः kaṣṭāḥ
Accusative कष्टम् kaṣṭam
कष्टौ kaṣṭau
कष्टान् kaṣṭān
Instrumental कष्टेन kaṣṭena
कष्टाभ्याम् kaṣṭābhyām
कष्टैः kaṣṭaiḥ
Dative कष्टाय kaṣṭāya
कष्टाभ्याम् kaṣṭābhyām
कष्टेभ्यः kaṣṭebhyaḥ
Ablative कष्टात् kaṣṭāt
कष्टाभ्याम् kaṣṭābhyām
कष्टेभ्यः kaṣṭebhyaḥ
Genitive कष्टस्य kaṣṭasya
कष्टयोः kaṣṭayoḥ
कष्टानाम् kaṣṭānām
Locative कष्टे kaṣṭe
कष्टयोः kaṣṭayoḥ
कष्टेषु kaṣṭeṣu