Sanskrit tools

Sanskrit declension


Declension of कष्टकर kaṣṭakara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टकरः kaṣṭakaraḥ
कष्टकरौ kaṣṭakarau
कष्टकराः kaṣṭakarāḥ
Vocative कष्टकर kaṣṭakara
कष्टकरौ kaṣṭakarau
कष्टकराः kaṣṭakarāḥ
Accusative कष्टकरम् kaṣṭakaram
कष्टकरौ kaṣṭakarau
कष्टकरान् kaṣṭakarān
Instrumental कष्टकरेण kaṣṭakareṇa
कष्टकराभ्याम् kaṣṭakarābhyām
कष्टकरैः kaṣṭakaraiḥ
Dative कष्टकराय kaṣṭakarāya
कष्टकराभ्याम् kaṣṭakarābhyām
कष्टकरेभ्यः kaṣṭakarebhyaḥ
Ablative कष्टकरात् kaṣṭakarāt
कष्टकराभ्याम् kaṣṭakarābhyām
कष्टकरेभ्यः kaṣṭakarebhyaḥ
Genitive कष्टकरस्य kaṣṭakarasya
कष्टकरयोः kaṣṭakarayoḥ
कष्टकराणाम् kaṣṭakarāṇām
Locative कष्टकरे kaṣṭakare
कष्टकरयोः kaṣṭakarayoḥ
कष्टकरेषु kaṣṭakareṣu