| Singular | Dual | Plural |
Nominative |
कष्टकारकम्
kaṣṭakārakam
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाणि
kaṣṭakārakāṇi
|
Vocative |
कष्टकारक
kaṣṭakāraka
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाणि
kaṣṭakārakāṇi
|
Accusative |
कष्टकारकम्
kaṣṭakārakam
|
कष्टकारके
kaṣṭakārake
|
कष्टकारकाणि
kaṣṭakārakāṇi
|
Instrumental |
कष्टकारकेण
kaṣṭakārakeṇa
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकैः
kaṣṭakārakaiḥ
|
Dative |
कष्टकारकाय
kaṣṭakārakāya
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकेभ्यः
kaṣṭakārakebhyaḥ
|
Ablative |
कष्टकारकात्
kaṣṭakārakāt
|
कष्टकारकाभ्याम्
kaṣṭakārakābhyām
|
कष्टकारकेभ्यः
kaṣṭakārakebhyaḥ
|
Genitive |
कष्टकारकस्य
kaṣṭakārakasya
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकाणाम्
kaṣṭakārakāṇām
|
Locative |
कष्टकारके
kaṣṭakārake
|
कष्टकारकयोः
kaṣṭakārakayoḥ
|
कष्टकारकेषु
kaṣṭakārakeṣu
|