Sanskrit tools

Sanskrit declension


Declension of कष्टकारक kaṣṭakāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टकारकः kaṣṭakārakaḥ
कष्टकारकौ kaṣṭakārakau
कष्टकारकाः kaṣṭakārakāḥ
Vocative कष्टकारक kaṣṭakāraka
कष्टकारकौ kaṣṭakārakau
कष्टकारकाः kaṣṭakārakāḥ
Accusative कष्टकारकम् kaṣṭakārakam
कष्टकारकौ kaṣṭakārakau
कष्टकारकान् kaṣṭakārakān
Instrumental कष्टकारकेण kaṣṭakārakeṇa
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकैः kaṣṭakārakaiḥ
Dative कष्टकारकाय kaṣṭakārakāya
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकेभ्यः kaṣṭakārakebhyaḥ
Ablative कष्टकारकात् kaṣṭakārakāt
कष्टकारकाभ्याम् kaṣṭakārakābhyām
कष्टकारकेभ्यः kaṣṭakārakebhyaḥ
Genitive कष्टकारकस्य kaṣṭakārakasya
कष्टकारकयोः kaṣṭakārakayoḥ
कष्टकारकाणाम् kaṣṭakārakāṇām
Locative कष्टकारके kaṣṭakārake
कष्टकारकयोः kaṣṭakārakayoḥ
कष्टकारकेषु kaṣṭakārakeṣu