| Singular | Dual | Plural |
Nominative |
कष्टगुग्गुलः
kaṣṭaguggulaḥ
|
कष्टगुग्गुलौ
kaṣṭaguggulau
|
कष्टगुग्गुलाः
kaṣṭaguggulāḥ
|
Vocative |
कष्टगुग्गुल
kaṣṭaguggula
|
कष्टगुग्गुलौ
kaṣṭaguggulau
|
कष्टगुग्गुलाः
kaṣṭaguggulāḥ
|
Accusative |
कष्टगुग्गुलम्
kaṣṭaguggulam
|
कष्टगुग्गुलौ
kaṣṭaguggulau
|
कष्टगुग्गुलान्
kaṣṭaguggulān
|
Instrumental |
कष्टगुग्गुलेन
kaṣṭaguggulena
|
कष्टगुग्गुलाभ्याम्
kaṣṭaguggulābhyām
|
कष्टगुग्गुलैः
kaṣṭaguggulaiḥ
|
Dative |
कष्टगुग्गुलाय
kaṣṭaguggulāya
|
कष्टगुग्गुलाभ्याम्
kaṣṭaguggulābhyām
|
कष्टगुग्गुलेभ्यः
kaṣṭaguggulebhyaḥ
|
Ablative |
कष्टगुग्गुलात्
kaṣṭaguggulāt
|
कष्टगुग्गुलाभ्याम्
kaṣṭaguggulābhyām
|
कष्टगुग्गुलेभ्यः
kaṣṭaguggulebhyaḥ
|
Genitive |
कष्टगुग्गुलस्य
kaṣṭaguggulasya
|
कष्टगुग्गुलयोः
kaṣṭaguggulayoḥ
|
कष्टगुग्गुलानाम्
kaṣṭaguggulānām
|
Locative |
कष्टगुग्गुले
kaṣṭaguggule
|
कष्टगुग्गुलयोः
kaṣṭaguggulayoḥ
|
कष्टगुग्गुलेषु
kaṣṭagugguleṣu
|