| Singular | Dual | Plural |
Nominative |
कष्टतरः
kaṣṭataraḥ
|
कष्टतरौ
kaṣṭatarau
|
कष्टतराः
kaṣṭatarāḥ
|
Vocative |
कष्टतर
kaṣṭatara
|
कष्टतरौ
kaṣṭatarau
|
कष्टतराः
kaṣṭatarāḥ
|
Accusative |
कष्टतरम्
kaṣṭataram
|
कष्टतरौ
kaṣṭatarau
|
कष्टतरान्
kaṣṭatarān
|
Instrumental |
कष्टतरेण
kaṣṭatareṇa
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतरैः
kaṣṭataraiḥ
|
Dative |
कष्टतराय
kaṣṭatarāya
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतरेभ्यः
kaṣṭatarebhyaḥ
|
Ablative |
कष्टतरात्
kaṣṭatarāt
|
कष्टतराभ्याम्
kaṣṭatarābhyām
|
कष्टतरेभ्यः
kaṣṭatarebhyaḥ
|
Genitive |
कष्टतरस्य
kaṣṭatarasya
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतराणाम्
kaṣṭatarāṇām
|
Locative |
कष्टतरे
kaṣṭatare
|
कष्टतरयोः
kaṣṭatarayoḥ
|
कष्टतरेषु
kaṣṭatareṣu
|