Sanskrit tools

Sanskrit declension


Declension of कष्टतर kaṣṭatara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टतरः kaṣṭataraḥ
कष्टतरौ kaṣṭatarau
कष्टतराः kaṣṭatarāḥ
Vocative कष्टतर kaṣṭatara
कष्टतरौ kaṣṭatarau
कष्टतराः kaṣṭatarāḥ
Accusative कष्टतरम् kaṣṭataram
कष्टतरौ kaṣṭatarau
कष्टतरान् kaṣṭatarān
Instrumental कष्टतरेण kaṣṭatareṇa
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतरैः kaṣṭataraiḥ
Dative कष्टतराय kaṣṭatarāya
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतरेभ्यः kaṣṭatarebhyaḥ
Ablative कष्टतरात् kaṣṭatarāt
कष्टतराभ्याम् kaṣṭatarābhyām
कष्टतरेभ्यः kaṣṭatarebhyaḥ
Genitive कष्टतरस्य kaṣṭatarasya
कष्टतरयोः kaṣṭatarayoḥ
कष्टतराणाम् kaṣṭatarāṇām
Locative कष्टतरे kaṣṭatare
कष्टतरयोः kaṣṭatarayoḥ
कष्टतरेषु kaṣṭatareṣu