Sanskrit tools

Sanskrit declension


Declension of कष्टत्व kaṣṭatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टत्वम् kaṣṭatvam
कष्टत्वे kaṣṭatve
कष्टत्वानि kaṣṭatvāni
Vocative कष्टत्व kaṣṭatva
कष्टत्वे kaṣṭatve
कष्टत्वानि kaṣṭatvāni
Accusative कष्टत्वम् kaṣṭatvam
कष्टत्वे kaṣṭatve
कष्टत्वानि kaṣṭatvāni
Instrumental कष्टत्वेन kaṣṭatvena
कष्टत्वाभ्याम् kaṣṭatvābhyām
कष्टत्वैः kaṣṭatvaiḥ
Dative कष्टत्वाय kaṣṭatvāya
कष्टत्वाभ्याम् kaṣṭatvābhyām
कष्टत्वेभ्यः kaṣṭatvebhyaḥ
Ablative कष्टत्वात् kaṣṭatvāt
कष्टत्वाभ्याम् kaṣṭatvābhyām
कष्टत्वेभ्यः kaṣṭatvebhyaḥ
Genitive कष्टत्वस्य kaṣṭatvasya
कष्टत्वयोः kaṣṭatvayoḥ
कष्टत्वानाम् kaṣṭatvānām
Locative कष्टत्वे kaṣṭatve
कष्टत्वयोः kaṣṭatvayoḥ
कष्टत्वेषु kaṣṭatveṣu