| Singular | Dual | Plural |
Nominative |
कष्टमातुलः
kaṣṭamātulaḥ
|
कष्टमातुलौ
kaṣṭamātulau
|
कष्टमातुलाः
kaṣṭamātulāḥ
|
Vocative |
कष्टमातुल
kaṣṭamātula
|
कष्टमातुलौ
kaṣṭamātulau
|
कष्टमातुलाः
kaṣṭamātulāḥ
|
Accusative |
कष्टमातुलम्
kaṣṭamātulam
|
कष्टमातुलौ
kaṣṭamātulau
|
कष्टमातुलान्
kaṣṭamātulān
|
Instrumental |
कष्टमातुलेन
kaṣṭamātulena
|
कष्टमातुलाभ्याम्
kaṣṭamātulābhyām
|
कष्टमातुलैः
kaṣṭamātulaiḥ
|
Dative |
कष्टमातुलाय
kaṣṭamātulāya
|
कष्टमातुलाभ्याम्
kaṣṭamātulābhyām
|
कष्टमातुलेभ्यः
kaṣṭamātulebhyaḥ
|
Ablative |
कष्टमातुलात्
kaṣṭamātulāt
|
कष्टमातुलाभ्याम्
kaṣṭamātulābhyām
|
कष्टमातुलेभ्यः
kaṣṭamātulebhyaḥ
|
Genitive |
कष्टमातुलस्य
kaṣṭamātulasya
|
कष्टमातुलयोः
kaṣṭamātulayoḥ
|
कष्टमातुलानाम्
kaṣṭamātulānām
|
Locative |
कष्टमातुले
kaṣṭamātule
|
कष्टमातुलयोः
kaṣṭamātulayoḥ
|
कष्टमातुलेषु
kaṣṭamātuleṣu
|