Sanskrit tools

Sanskrit declension


Declension of कष्टमातुल kaṣṭamātula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कष्टमातुलः kaṣṭamātulaḥ
कष्टमातुलौ kaṣṭamātulau
कष्टमातुलाः kaṣṭamātulāḥ
Vocative कष्टमातुल kaṣṭamātula
कष्टमातुलौ kaṣṭamātulau
कष्टमातुलाः kaṣṭamātulāḥ
Accusative कष्टमातुलम् kaṣṭamātulam
कष्टमातुलौ kaṣṭamātulau
कष्टमातुलान् kaṣṭamātulān
Instrumental कष्टमातुलेन kaṣṭamātulena
कष्टमातुलाभ्याम् kaṣṭamātulābhyām
कष्टमातुलैः kaṣṭamātulaiḥ
Dative कष्टमातुलाय kaṣṭamātulāya
कष्टमातुलाभ्याम् kaṣṭamātulābhyām
कष्टमातुलेभ्यः kaṣṭamātulebhyaḥ
Ablative कष्टमातुलात् kaṣṭamātulāt
कष्टमातुलाभ्याम् kaṣṭamātulābhyām
कष्टमातुलेभ्यः kaṣṭamātulebhyaḥ
Genitive कष्टमातुलस्य kaṣṭamātulasya
कष्टमातुलयोः kaṣṭamātulayoḥ
कष्टमातुलानाम् kaṣṭamātulānām
Locative कष्टमातुले kaṣṭamātule
कष्टमातुलयोः kaṣṭamātulayoḥ
कष्टमातुलेषु kaṣṭamātuleṣu